janmadinamidaṃ ayi priya sakhē ।
śaṃ tanōtu tē sarvadā mudam ॥ 1 ॥
prārthayāmahē bhava śatāyuṣī ।
īśvarassadā tvāṃ cha rakṣatu ॥ 2 ॥
puṇya karmaṇā kīrtimarjaya ।
jīvanaṃ tava bhavatu sārthakam ॥ 3 ॥
janmadinamidaṃ ayi priya sakhē ।
śaṃ tanōtu tē sarvadā mudam ॥ 1 ॥
prārthayāmahē bhava śatāyuṣī ।
īśvarassadā tvāṃ cha rakṣatu ॥ 2 ॥
puṇya karmaṇā kīrtimarjaya ।
jīvanaṃ tava bhavatu sārthakam ॥ 3 ॥